bhairav kavach Secrets

Wiki Article

सिद्धिं ददाति सा तुष्टा कृत्वा कवचमुत्तमम् ।

आग्नेय्यां च रुरुः पातु दक्षिणे चण्डभैरवः

आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः ॥

ॐ ह्रीं विश्वनाथः सदा पातु सर्वाङ्गं मम सर्वदः ॥ १५॥

कूर्चमेकं समुद्धृत्य महामन्त्रो दशाक्षरः ॥ १६॥

ನಾಸಾಪುಟೌ ತಥೋಷ್ಠೌ ಚ ಭಸ್ಮಾಂಗಃ ಸರ್ವಭೂಷಣಃ

यत्र यत्र भयं प्राप्तः सर्वत्र प्रपठेन्नरः ॥ ५॥

तस्य पादाम्बुजद्वन्दं राज्ञां मुकुटभूषणम् ॥ २६॥

हंसबीजं पातु हृदि सोऽहं रक्षतु पादयोः ॥ १९॥

ಸಹಸ್ರಾರೇ ಮಹಾಪದ್ಮೇ ಕರ್ಪೂರಧವಲೋ ಗುರುಃ

आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः ॥



।। इति रुद्रयामले महातन्त्रे more info महाकाल भैरव कवचं सम्पूर्णम् ।।

आपदुद्धारणायेति त्वापदुद्धारणं नृणाम् ।

Report this wiki page